A 465-32 (Saṅkṣipta)Japapūjāvidhi

Manuscript culture infobox

Filmed in: A 465/32
Title: (Saṅkṣipta)Japavidhi
Dimensions: 18.8 x 8.4 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7690
Remarks:


Reel No. A 465/32

Inventory No. 58613

Title (Saṅkṣipta)Japapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State complete

Size 18.8 x 8.4 cm

Binding Hole(s)

Folios 20

Lines per Folio 7–8

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7690

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśābhyāṃ namaḥ || ||

śrīparadevatāyai namaḥ || ||

sādhako brāhme muhūrtte utthāya muktasvāpaḥ || rātrivāsaṃ parityajya anyadvāsaṃ paridhāya śuddhasthale āsane upaviśya prātaḥ kṛtyam vidhāya bhūmiṃ prārthya śvāsānusāreṇa bhūmau pādaṃ datvā gṛhād bahir naiṛtyāṃ praticyāṃ vā dakṣiṇasyāṃ vā diśi gatvā śāstroktavidhinā viṇmutrotsarjanaṅ kṛtvā śaucādikañ ca vidhāya dantadhāvanañ ca kṛtvā [[nadyādau]] śāstroktavidhinā vaidikamāntrikasnānasaṃdhyāṃ ca vidhāya jalapūrṇakumbhaṅ kare dadhan hṛdi sveṣṭadevaṃ vicintayan gṛhaṅ gachet | (exp. 2t1–b2)


End

svādhiṣṭhāne kāmabījaṃ yathāśaktisaṃprajapya | tataḥ utkilanaśāpoddhārasūtakadvayamocanamantrādikaṃ yathāśaktiṃ japtvā sveṣṭadevatāyāḥ śivasya ca mantraṃ daśadhā prajapya | tataḥ sveṣṭadevatāyā mūlamūlamantraṃ aṣṭottaraśataṃ japet tataḥ karaṣaḍaṅganyāsaṃ kṛtvā dakṣiṇahaste jalaṃ gṛhītvā guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japaṃ siddhir bhavatu me devi tvatprasādāt sureśvari | iti tejomayaṃ japaṃ sevṣṭadevatāyā vāmakare nivedya praṇamya ācamet [[tataḥ sveṣṭadevatārūpaṃ ātmānaṃ vibhāvya śrīgurudevamantrāṇām abhedena sukhaṃ viharet]] || || || (exps. 21b2–22t1)


Colophon

iti saṃkṣiptajapa[[pūjā]]vidhiḥ śubham || || || || || || (exp. 22t1–2)

Microfilm Details

Reel No. A 465/32

Date of Filming 22-12-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 01-02-2012

Bibliography